Panchmukhi Hanuman Kavach Mantra, in English and Hindi

Panchmukhi Hanuman Kavach Mantra, in English and Hindi

Panchmukhi Hanuman is the five-faced avatar that appeared during the battle of Ramayana, where each face has its own significance. Panchmukhi Hanuman is a very powerful form of Hanumanji he blesses by liberating the worshipper from all kinds of fear, enemies, and negativity.

  • Sri Hanuman faces east. He grants purity of mind and success.

  • The Narasimha faces south. He grants victory and fearlessness.

  • The west-facing Garuda removes black magic and poisons.

  • The north-facing Varaha, showers prosperity, wealth.

  • The Hayagriva mukha faces the sky. But since we cannot see it, it is usually titled and shown above Hanuman’s face. Hayagriva gives Knowledge and good children.

This Panchmukhi Hanuman Kavach is not a stotra but a tantric mantra aimed to grant protective armor around the devotee for 24 hours. It is recited to eradicate evil or negative forces and protect you from troubles.

Panchmukhi Hanuman Kavach Mantra in English

Shree Ganeshay Namah

Om asya shree panchamukha hanumat mantrasya Brahmaa rushihi

Gaayatree chandaha

Panchamukha viraata hanumaana devataa hreem beejam

shreem shaktihi kraum keelakam kroom kavacham

kraim astraaya phat iti digbandhah.

Shree Garuda uvaacha

Atha dhyaanam pravakshyaami |

Shrunu sarvaanga sundari | yat krutam devedevana dhyaanam hanumatah priyam || 1 ||

panchavaktram mahaabheemam tripancha nayanairyutam |

Baahubhih dashabhih yuktam sarvakaamaartha siddhidam || 2 ||

Poorvam tu vaanaram vaktram kotisoorya samaprabham |

Damshtraa karaala vadanam bhrukuti kutilekshanam || 3 ||

Asyaiva dakshinam vaktram naarasimham mahaadbhutam |

Atyugra tejovapusham bheeshanam bhayanaashanam || 4 ||

Pashchimam gaarudam vaktram vakratundam mahaabalam |

Sarvanaaga prashamanam vishabhootaadi kruntanam || 5 ||

Uttaram soukaram vaktram krushnam deeptam nabhopamam |

Paataala simha vetaala jvara rogaadi kruntanam || 6 ||

Oordhvam hayaananam ghoram daanava antakaram param |

Yena vaktrena viprendra taarakaakhyam mahaasuram || 7 ||

Jaghaana sharanam tatsyaat sarvashatru haram param |

Dhyaatvaa panchamukham rudram hanumantam dayaanidhim || 8 ||

Khadgam trishoolam khatvaangam paasham ankusha parvatam |

Mushtim kaumodakeem vruksham dhaarayantam kamandalum || 9 ||

Bhindipaalam gyaanamudraam dashabhih muni pungavam |

Etaani aayudha jaalaani dhaarayantam bhajaamyaham || 10 ||

Pretaasana upavishtam tam sarvaabharana bhooshitam |

Divya maalya ambara dharam divya gandha anulepanam || 11 ||

Sarva aashcharya mayam devam hanumat vishvato mukham

Panchaasyam achyutam aneka vichitra varna vaktram shashaamka shikharam kapiraajavaryam ||

Peetaambaraadi mukutai roopa shobhitaangam

Pingaaksham aadyam anisham manasaa smaraami || 12 ||

Markatesham mahotsaaham sarvashatruharam param |

Shatru samhara maam raksha shreeman aapadam uddhara || 13 ||

Om harimarkata markata mamtram idam parilikhyati likhyati vaamatale |

Yadi nashyati nashyati shatrukulam yadi mumchati mumchati vaamalataa || 14 ||

Oum harimarkataaya svaahaa ||

Om namo bhagavate panchavadanaaya poorva kapimukhaaya sakalashatru samhaarakaaya svaahaa|

Om namo bhagavate panchavadanaaya dakshina mukhaaya karaala vadanaaya narasimhaaya sakalabhoota pramathanaaya svaahaa |

Om namo bhagavate panchavadanaaya pashchima mukhaaya garudaananaaya sakala vishaharaaya svaahaa |

Om namo bhagavate panchavadanaaya uttara mukhaaya aadi varaahaaya sakala sampat karaaya svaahaa |

Om namo bhagavate panchavadanaaya oordhva mukhaaya hayagreevaaya sakalajana vashankaraaya svaahaa |

Om shree panchavadanaaya aanjaneyaaya namaha |

Panchmukhi Hanuman Kavach Mantra in Hindi

पंचमुखी हनुमान कवच

श्री गणेशाय नम: |
ओम अस्य श्रीपंचमुख हनुम्त्कवचमंत्रस्य ब्रह्मा रूषि:|

गायत्री छंद्: |
पंचमुख विराट हनुमान देवता| र्‍हीं बीजम्|
श्रीं शक्ति:| क्रौ कीलकम्| क्रूं कवचम्|
क्रै अस्त्राय फ़ट्| इति दिग्बंध्:|

श्री गरूड उवाच्||
अथ ध्यानं प्रवक्ष्यामि|

श्रुणु सर्वांगसुंदर| यत्कृतं देवदेवेन ध्यानं हनुमत्: प्रियम्||१||

पंचकक्त्रं महाभीमं त्रिपंचनयनैर्युतम्| बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिध्दिदम्||२||

पूर्वतु वानरं वक्त्रं कोटिसूर्यसमप्रभम्| दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम्||३||

अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम्| अत्युग्रतेजोवपुष्पंभीषणम भयनाशनम्||४||

पश्चिमं गारुडं वक्त्रं वक्रतुण्डं महाबलम्| सर्वनागप्रशमनं विषभूतादिकृन्तनम्||५||

उत्तरं सौकरं वक्त्रं कृष्णं दिप्तं नभोपमम्| पातालसिंहवेतालज्वररोगादिकृन्तनम्| ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम्| येन वक्त्रेण विप्रेन्द्र तारकाख्यमं महासुरम्||७||

जघानशरणं तस्यात्सर्वशत्रुहरं परम्| ध्यात्वा पंचमुखं रुद्रं हनुमन्तं दयानिधिम्||८||

खड्गं त्रिशुलं खट्वांगं पाशमंकुशपर्वतम्| मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुं||९||

भिन्दिपालं ज्ञानमुद्रा दशभिर्मुनिपुंगवम्| एतान्यायुधजालानि धारयन्तं भजाम्यहम्||१०||

प्रेतासनोपविष्टं तं सर्वाभरण्भुषितम्| दिव्यमाल्याम्बरधरं दिव्यगन्धानु लेपनम सर्वाश्चर्यमयं देवं हनुमद्विश्वतोमुखम्||११||

पंचास्यमच्युतमनेकविचित्रवर्णवक्त्रं शशांकशिखरं कपिराजवर्यम्| पीताम्बरादिमुकुटै रूप शोभितांगं पिंगाक्षमाद्यमनिशं मनसा स्मरामि||१२||

मर्कतेशं महोत्राहं सर्वशत्रुहरं परम्| शत्रुं संहर मां रक्ष श्री मन्नपदमुध्दर||१३||

ओम हरिमर्कट मर्केत मंत्रमिदं परिलिख्यति लिख्यति वामतले| यदि नश्यति नश्यति शत्रुकुलं यदि मुंच्यति मुंच्यति वामलता||१४||

ओम हरिमर्कटाय स्वाहा ओम नमो भगवते पंचवदनाय पूर्वकपिमुखाय सकलशत्रुसंहारकाय स्वाहा|

ओम नमो भगवते पंचवदनाय दक्षिणमुखाय करालवदनाय नरसिंहाय सकलभूतप्रमथनाय स्वाया|

ओम नमो भगवते पंचवदनाय पश्चिममुखाय गरूडाननाय सकलविषहराय स्वाहा|

ओम नमो भगवते पंचवदनाय उत्तरमुखाय आदिवराहाय सकलसंपत्कराय स्वाहा|

ओम नमो भगवते पंचवदनाय उर्ध्वमुखाय हयग्रीवाय सकलजनवशकराय स्वाहा|

||ओम श्रीपंचमुखहनुमंताय आंजनेयाय नमो नम: ||

Avatar for Simmi Kamboj

Simmi Kamboj

Simmi Kamboj is the Founder and Administrator of Ritiriwaz, your one-stop guide to Indian Culture and Tradition. She had a passion for writing about India's lifestyle, culture, tradition, travel, and is trying to cover all Indian Cultural aspects of Daily Life.