Krishna prema mayi radha | radha prema mayo hariḥ

Krishna prema mayi radha | radha prema mayo hariḥ

Bhajan in Hindi:

कृष्णप्रेममयी राधा राधाप्रेम मयो हरिः ।।
जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥1॥

कृष्णस्य द्रविणं राधा राधायाः द्रविणं हरिः ।।
जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥2॥

कृष्णप्राणमयी राधा राधाप्राणमयो हरिः ।।
जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥3॥

कृष्णद्रवामयी राधा राधाद्रवामयो हरिः ।।
जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥4॥

कृष्ण गेहे स्थिता राधा राधा गेहे स्थितो हरिः ।।
जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥5॥

कृष्णचित्तस्थिता राधा राधाचित्स्थितो हरिः ।।
जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥6॥

नीलाम्बरा धरा राधा पीताम्बरो धरो हरिः ।।
जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥7॥

वृन्दावनेश्वरी राधा कृष्णो वृन्दावनेश्वरः ।।
जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥8॥

Bhajan in English:

Krishna prema mayī rādhā।
rādhā prema mayo hariḥ।
jīvanena dhane nityaḿ।
rādhā kṛṣṇa gatir mama।

kṛṣṇasya draviṇaḿ radha।
rādhāyāḥ draviṇaṇ hariḥ।
jīvanena dhane nityaḿ।
rādhā kṛṣṇa gatir mama।

kṛṣṇa prāṇa mayī rādhā।
rādhā prāṇa mayo hariḥ।
jīvanena dhane nityaḿ।
rādhā kṛṣṇa gatir mama।

kṛṣṇa drava mayī rādhā।
rādhā drava mayo hariḥ।
jīvanena dhane nityaḿ।
rādhā kṛṣṇa gatir mama।

kṛṣṇa gehe sthitā rādhā।
rādhā gehe sthito hariḥ।
jīvanena dhane nityaḿ।
rādhā kṛṣṇa gatir mama।

kṛṣṇa citta sthitā rādhā।
rādhā citta sthito hariḥ।
jīvanena dhane nityaḿ।
rādhā kṛṣṇa gatir mama।

nīlāmbara dharā rādhā।
pītāmbara dharo hariḥ।
jīvanena dhane nityaḿ।
rādhā kṛṣṇa gatir mama।।

vṛndāvaneśvarī rādhā।
kṛṣṇo vṛndāvaneśvaraḥ।
jīvanena dhane nityaḿ।
rādhā kṛṣṇa gatir mama।।

Suggested Read: Krishna Bhajan

Avatar for Deepak Kamboj

Deepak Kamboj

Deepak Kamboj is a Solution Architect and Technology Enthusiast and having 20+ years of hands-on experience in the IT industry. He writes articles about the technology, gadgets, social media and culture of India.